वांछित मन्त्र चुनें

ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥

अंग्रेज़ी लिप्यंतरण

eṣa viprair abhiṣṭuto po devo vi gāhate | dadhad ratnāni dāśuṣe ||

पद पाठ

ए॒षः । विप्रैः॑ । अ॒भिऽस्तु॑तः । अ॒पः । दे॒वः । वि । गा॒ह॒ते॒ । दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥ ९.३.६

ऋग्वेद » मण्डल:9» सूक्त:3» मन्त्र:6 | अष्टक:6» अध्याय:7» वर्ग:21» मन्त्र:1 | मण्डल:9» अनुवाक:1» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एषः) यह परमात्मा (विप्रैः) मेधावी लोगों के द्वारा (अभिष्टुतः) वर्णन किया गया है “विप्र इति मेधाविनामसु पठितम्” निरु० ३।१९५ (अपो देवः) कर्मों का अध्यक्ष है (विगाहते) सम्पूर्ण संसार की उत्पति स्थिति प्रलय करनेवाला है, (दाशुषे) यह यजमानों को (रत्नानि) नाना प्रकार के धन (दधत्) देवे ॥६॥
भावार्थभाषाः - विद्वान् लोग जिस परमात्मा का नाना प्रकार से वर्णन करते हैं, वही इन्द्रियागोचर और एकमात्र ज्ञानगम्य परमात्मा सर्वाधार, सर्वकर्ता, अजर, अमर और कूटस्थनित्य है, इसी की उपासना सबको करनी चाहिये ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एषः) अयं परमात्मा (विप्रैः) मेधाविभिः (अभिष्टुतः) वर्णितः (अपो देवः) कर्मणामध्यक्षः (विगाहते) समस्तस्य जगतः सृष्टिस्थितिलयकर्ता (दाशुषे) यजमानाय (रत्नानि) विविधं धनम् (दधत्) दद्यात् ॥६॥